B 75-16 Vākyavṛtti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 75/16
Title: Vākyavṛtti
Dimensions: 17.5 x 10.5 cm x 9 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5737
Remarks:


Reel No. B 75-16 Inventory No. 105347

Title Vākyavṛtti

Author Śaṃkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.5 x 10.5 cm

Folios 9

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation vākya. and in the lower right-hand margin under the word rāmaḥ on the verso

Date of Copying ŚS 1752

Place of Deposit NAK

Accession No. 5/5737

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || 

śrutrismṛtipurāṇām (!) ālayaṃ (2) karuṇālayaṃ |

namāmi bhagavatpādaṃ śaṃkaraṃ lokaśaṃka(3)raṃ || 1 ||     ||

sargasthitipralayahetum aciṃtyaśaktiṃ

(4) viśveśvaraṃ viditaviśvam anamtamūrttim ||

nirmuktabaṃdha(5)nam apārasukhāṃburāśiṃ

śrīvallbhaṃ vimalabodhaghanaṃ na(6)māmi || 1 ||

yasa prasādād aham eva viṣṇur

mayy eva sarvaṃ pa(7)rikalpitaṃ ca ||

itthaṃ vijānāmi sadātmarūpaṃ

tasyāṃghri(2r1)padmaṃ praṇatosmi nityaṃ || 2 || (fol. 1v1–2r1)

End

prārabdhakarma(3)vegena jīvanmukto yadā bhavet ||

kaṃcit kālam anāra(4)bdhakarmabaṃdhasya samkṣaye || 52 ||

nirastātiśayānaṃ(5)daṃ vaiṣṇavaṃ paramṃ padaṃ ||

punar āvṛttirahitaṃ kaivalyaṃ pra(6)tipadyate || 53 || || (fol. 8r2–6)

Colophon

it śrīmatparamahaṃsaparivrā(7)jakācāryaśrīmacchaṃkarācāryaviracitā vākyavṛ(8v1)ttiḥ samāptā || śrīmatsītārāmacaṃdrārpaṇam astu || ❁ || (2) śake 1752 || vikṛtināmasaṃvatsare āśvīnaśuklapa(3)kṣapratipadyāṃ (!) lekhanasamāptiḥ (fol. 8r6–8v3)

Microfilm Details

Reel No. B 75/16

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 2v–3r, 4v–5r,7v–8r

and second exposure has been double microfilmed.

Catalogued by BK

Date 28-11-2006

Bibliography