B 75-16 Vākyavṛtti
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 75/16
Title: Vākyavṛtti
Dimensions: 17.5 x 10.5 cm x 9 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5737
Remarks:
Reel No. B 75-16 Inventory No. 105347
Title Vākyavṛtti
Author Śaṃkarācārya
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 17.5 x 10.5 cm
Folios 9
Lines per Folio 7
Foliation figures in the upper left-hand margin under the abbreviation vākya. and in the lower right-hand margin under the word rāmaḥ on the verso
Date of Copying ŚS 1752
Place of Deposit NAK
Accession No. 5/5737
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
śrutrismṛtipurāṇām (!) ālayaṃ (2) karuṇālayaṃ |
namāmi bhagavatpādaṃ śaṃkaraṃ lokaśaṃka(3)raṃ || 1 || ||
sargasthitipralayahetum aciṃtyaśaktiṃ
(4) viśveśvaraṃ viditaviśvam anamtamūrttim ||
nirmuktabaṃdha(5)nam apārasukhāṃburāśiṃ
śrīvallbhaṃ vimalabodhaghanaṃ na(6)māmi || 1 ||
yasa prasādād aham eva viṣṇur
mayy eva sarvaṃ pa(7)rikalpitaṃ ca ||
itthaṃ vijānāmi sadātmarūpaṃ
tasyāṃghri(2r1)padmaṃ praṇatosmi nityaṃ || 2 || (fol. 1v1–2r1)
End
prārabdhakarma(3)vegena jīvanmukto yadā bhavet ||
kaṃcit kālam anāra(4)bdhakarmabaṃdhasya samkṣaye || 52 ||
nirastātiśayānaṃ(5)daṃ vaiṣṇavaṃ paramṃ padaṃ ||
punar āvṛttirahitaṃ kaivalyaṃ pra(6)tipadyate || 53 || || (fol. 8r2–6)
Colophon
it śrīmatparamahaṃsaparivrā(7)jakācāryaśrīmacchaṃkarācāryaviracitā vākyavṛ(8v1)ttiḥ samāptā || śrīmatsītārāmacaṃdrārpaṇam astu || ❁ || (2) śake 1752 || vikṛtināmasaṃvatsare āśvīnaśuklapa(3)kṣapratipadyāṃ (!) lekhanasamāptiḥ (fol. 8r6–8v3)
Microfilm Details
Reel No. B 75/16
Exposures 16
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 2v–3r, 4v–5r,7v–8r
and second exposure has been double microfilmed.
Catalogued by BK
Date 28-11-2006
Bibliography